A 40-2 Kularatnoddyota

Manuscript culture infobox

Filmed in: A 40/2
Title: (Vaktrikāmate)Kularatnoddyota
Dimensions: 38 x 4.5 cm x 72 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/427
Remarks:

Reel No. A 40-2

Inventory No. 36644

Title Kularatnodyota

Remarks

Author

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State damaged at margins

Size 38 x 4.5 cm

Binding Hole 1, centre-left

Folios 72

Lines per Folio 6

Foliation figures in the left margin of the verso

Date of Copying Early 12th century

Place of Copying Kāṣṭhamaṇḍapa

King Harṣadeva

Place of Deposit NAK

Accession No. 5-427

Manuscript Features

Note that Kathmandu (kāṣṭhābhidha maṇḍapa) is mentioned in the colophon. This is the earliest occurance of the city name.

Excerpts

Beginning

///rmmādharmmapaṭācchada(!)navakalāvāmādisaṃbhūṣite |
tatsthaḥ somamarīcimaṇḍitajaṭaḥ somo mahābhairavaḥ
śrīmān śrīkramamātṛcakrasahitaḥ sa śrḥ pātu vaḥ ||
kulādipīṭhamadhyastha(ṃ) vyāpaka(ṃ) sarvvatomukham |
ki///10 ca parāparam|
sadoditamahānandaparamānandananditam |
mahāmātṛgaṇopetaṃ surasiddhanamaskṛtam |
mahāmātṛgaṇopetaṃ surasiddhanamaskṛtam|
brahmāviṣṇurmmahendārkaskandanandigaṇādhipaiḥ | (fol. 1v1–2)

kapālinīmataṃ raudraṃ pratiśṭhāpārameśvaram |
evamādīni śāstrāṇi vividhāni mahāprabho |
tvatprasādāj jagannātha śrutāni bahuśo mayā |
〇eteṣāṃ madhyato deva kim ādyaṃ sāram uttamaṃ |
tat kathyatām asaṃdigdhaṃ yathā jānāmy ahaṃ sphuṭaṃ |
jñātena yena caikena saṃvittir jñāyate parā | (fol. 2r2–3)

End

ity etat kathitaṃ tubhyaṃ rahasyaṃ gūḍham uttamaṃ |
paścimāmnāyasaṃbaddhaṃ pāraṃ〇oaryakramānvitaṃ |
uttamaṃ sarvvamārggāṇāṃ nadīnāṃ jāhnavī yathā |
mokṣāmṛtarasaṃ divyaṃ siddhisaṃdohasāgaraṃ |
yathāsvādaṃ rasānāṃ ca amṛtasya viśeṣaṇaṃ |
tathā hi sarvvamārggāṇāṃ paścimaṃ śrīkulānvayam |
pāraṃparyagatir ddevi yasyaiṣā vaktrasaṃsthitā |
mayā tulyo sa deveśi bhavet pūjyo na saṃśayaḥ ||
ity etat kathitaṃ sarvvaṃ kularatnamahodayaṃ |
pāraṃparyakramāyātaṃ mokṣamārggaṃ sudurllabham ||    || ❁ || (fol. 72r4–6)

Colophon

iti śrīmadādidevād vinirggate paṃcāśatkoṭivistīrṇṇāt śrīmatkubjimahāmatottame śrīmatkularatnodyote prayāgādicakrapūjāpratiśṭhānānākarmmakaraṇakarmmāraṃbhācāryābhiṣekayoginā mateṣṭi.................. paṭalaḥ || ❁ ||

śrīma(tkulāgamaṃ) hy etat paścimāmnāyasaṃbhavam |
sūcakaṃ sarvvamārggāṇāṃ bhaviṣyavi(dhinā) sphuṭam || ❁ ||

pakṣe śite cāśvinamāsa....................(nvite hni |)
śrīharṣadevasya .......................... prajānām || ❁ ||

nepāladeśaṃ samupāgatena kāṣṭhābhidhe maṃḍape saṃsthitena |
svaśiṣyavarggasya viśodhanāya paropakārāya kṛtaprayatnaḥ |
.... svayaṃ śrīkularatnapūj(ya)m uptatam etadbṛhadāgamedam |
śrīma..................kenāpi saṃlekhi ca paṃḍitena || ❁ ||

samāptam i〇daṃ kularatnodyotam iti ||    || ○ ||
saṃkhyā sahasradvitayaṃ ca sārddhaṃ siddhyākaraṃ śrīkularatnadīpaṃ |
śrīmatparākhyena vidhī (not clear) m iti || ○ ||    || ○ ||
naṃdantu kulayoginyo naṃdaṃtu kulaputrakāḥ |
naṃdaṃtu śrīkulācāryā ye cānye kuladīkṣitāḥ || ❁ ||    ||

iti śubham astu || ○ ||    || (fol. 72r6–v4)

Microfilm Details

Reel No. A 40/2

Date of Filming 28-09-70

Exposures 74

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 04-08-2004

Bibliography