A 40-2 Kularatnoddyota
Manuscript culture infobox
Filmed in: A 40/2
Title: (Vaktrikāmate)Kularatnoddyota
Dimensions: 38 x 4.5 cm x 72 folios
Material: palm-leaf
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/427
Remarks:
Reel No. A 40-2
Inventory No. 36644
Title Kularatnodyota
Remarks
Author
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State damaged at margins
Size 38 x 4.5 cm
Binding Hole 1, centre-left
Folios 72
Lines per Folio 6
Foliation figures in the left margin of the verso
Date of Copying Early 12th century
Place of Copying Kāṣṭhamaṇḍapa
King Harṣadeva
Place of Deposit NAK
Accession No. 5-427
Manuscript Features
Note that Kathmandu (kāṣṭhābhidha maṇḍapa) is mentioned in the colophon. This is the earliest occurance of the city name.
Excerpts
Beginning
///rmmādharmmapaṭācchada(!)navakalāvāmādisaṃbhūṣite |
tatsthaḥ somamarīcimaṇḍitajaṭaḥ somo mahābhairavaḥ
śrīmān śrīkramamātṛcakrasahitaḥ sa śrḥ pātu vaḥ ||
kulādipīṭhamadhyastha(ṃ) vyāpaka(ṃ) sarvvatomukham |
ki///10 ca parāparam|
sadoditamahānandaparamānandananditam |
mahāmātṛgaṇopetaṃ surasiddhanamaskṛtam |
mahāmātṛgaṇopetaṃ surasiddhanamaskṛtam|
brahmāviṣṇurmmahendārkaskandanandigaṇādhipaiḥ | (fol. 1v1–2)
kapālinīmataṃ raudraṃ pratiśṭhāpārameśvaram |
evamādīni śāstrāṇi vividhāni mahāprabho |
tvatprasādāj jagannātha śrutāni bahuśo mayā |
〇eteṣāṃ madhyato deva kim ādyaṃ sāram uttamaṃ |
tat kathyatām asaṃdigdhaṃ yathā jānāmy ahaṃ sphuṭaṃ |
jñātena yena caikena saṃvittir jñāyate parā | (fol. 2r2–3)
End
ity etat kathitaṃ tubhyaṃ rahasyaṃ gūḍham uttamaṃ |
paścimāmnāyasaṃbaddhaṃ pāraṃ〇oaryakramānvitaṃ |
uttamaṃ sarvvamārggāṇāṃ nadīnāṃ jāhnavī yathā |
mokṣāmṛtarasaṃ divyaṃ siddhisaṃdohasāgaraṃ |
yathāsvādaṃ rasānāṃ ca amṛtasya viśeṣaṇaṃ |
tathā hi sarvvamārggāṇāṃ paścimaṃ śrīkulānvayam |
pāraṃparyagatir ddevi yasyaiṣā vaktrasaṃsthitā |
mayā tulyo sa deveśi bhavet pūjyo na saṃśayaḥ ||
ity etat kathitaṃ sarvvaṃ kularatnamahodayaṃ |
pāraṃparyakramāyātaṃ mokṣamārggaṃ sudurllabham || || ❁ || (fol. 72r4–6)
Colophon
iti śrīmadādidevād vinirggate paṃcāśatkoṭivistīrṇṇāt śrīmatkubjimahāmatottame śrīmatkularatnodyote prayāgādicakrapūjāpratiśṭhānānākarmmakaraṇakarmmāraṃbhācāryābhiṣekayoginā mateṣṭi.................. paṭalaḥ || ❁ ||
śrīma(tkulāgamaṃ) hy etat paścimāmnāyasaṃbhavam |
sūcakaṃ sarvvamārggāṇāṃ bhaviṣyavi(dhinā) sphuṭam || ❁ ||
pakṣe śite cāśvinamāsa....................(nvite hni |)
śrīharṣadevasya .......................... prajānām || ❁ ||
nepāladeśaṃ samupāgatena kāṣṭhābhidhe maṃḍape saṃsthitena |
svaśiṣyavarggasya viśodhanāya paropakārāya kṛtaprayatnaḥ |
.... svayaṃ śrīkularatnapūj(ya)m uptatam etadbṛhadāgamedam |
śrīma..................kenāpi saṃlekhi ca paṃḍitena || ❁ ||
samāptam i〇daṃ kularatnodyotam iti || || ○ ||
saṃkhyā sahasradvitayaṃ ca sārddhaṃ siddhyākaraṃ śrīkularatnadīpaṃ |
śrīmatparākhyena vidhī (not clear) m iti || ○ || || ○ ||
naṃdantu kulayoginyo naṃdaṃtu kulaputrakāḥ |
naṃdaṃtu śrīkulācāryā ye cānye kuladīkṣitāḥ || ❁ || ||
iti śubham astu || ○ || || (fol. 72r6–v4)
Microfilm Details
Reel No. A 40/2
Date of Filming 28-09-70
Exposures 74
Used Copy Berlin
Type of Film negative
Remarks
Catalogued by DA
Date 04-08-2004
Bibliography